सत्यनारायण पूजन संकल्प || satyanarayan poojan sankalp

|| अथ संकल्प: ||

पंचदेवता विष्णु पूजनोपरान्त हाथ में कुश- तील- जल- द्रव्य- सुपारी- पीला पुष्प- आदि लेकर संकल्प करें -

ॐ विष्णुर्विष्णुर्विष्णु: श्री मद्भग्वतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्राह्मणोन्हि द्वितियपरार्धे  श्रीश्वेतवाराहकल्पे  वैवश्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथम चरणे जम्बुद्वीपे भारतवर्षे आर्यावर्तैकदेशे अस्यां रात्रौ अमुके ...............मासे अमुके पक्षे ..........अमुक तिथौ .............अमुक गोत्रस्य अहं श्रुतिस्मृतिपुराणोक्त फल प्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य सकल-दुरितोप-सर्गापच्छान्ति- पूर्वक सकल- मनोरथ- सिद्ध्यर्थं यथाशक्ति गंध- पुष्प-धुप-दीप-यज्ञोपवीत वस्त्र- अपुंग नैवेद्यादिभी: अंग- देवता- पूजन पूर्वक भगवन श्री सत्यनारायण पूजनं तत्कथा – श्रवणं च अहं करिष्ये |

संकल्प करने के बाद लक्ष्मी पूज करें --- 



1 टिप्पणियाँ

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

और नया पुराने

Recent Posts