अच्युताष्टकं स्तोत्र || achyutashtkam stotra

|| अच्युताष्टकं  ||

krishn stotra
बाल गोपाल 

अच्युतं केशवं रामनारायणं , कृष्ण दामोदरं वषुदेवं हरिं |
श्रीधरं माधवं गोपिकावल्लभं , जानकीनायकं रामचन्द्रं भजे || १ ||

अच्युतं केशवं सत्यभामाधवं , माधवं श्रीधरं राधिका राधितं |
इन्दिरामन्दिरं चेतसा सुन्दरं , देवकी नन्दनं नन्द्जं संदधे || २ ||

विष्णवे जिष्णवे शङ्ख्णे चक्रिणे , रुक्मिणी रागिने ने जानकी जानये |
वल्लवी वल्लभायार्चिता यात्मने , कंस विध्वंसिने वंशिने ते नमः || ३ ||

कृष्ण गोविन्द हे राम नारायण , श्रीपते वाशुदेवा जित श्रीनिधे |
अच्युतानन्त हे माधावाधोक्षज , द्वारकानायक द्रौपदी रक्षक || ४ ||

राक्षस क्षोभित: सीतया शोभितो , दण्डकारण्यभू पुण्यता करण: |
लक्ष्मणो नान्वितो वानरैः सेवितो , अगस्त्य संपूजितो राघव: पातुमाम् || ५ ||

धेनुकारिष्ट्का निष्टिक्रिद द्वेषिहा , केशिहा कंस हृद वंशिका वादक: |
पूतना कोपक: सूरजा खेलनों , बालगोपाल: पातुमाम सर्वदा ||६ ||

विद्युदुद योतवत प्रस्फुरद वाससं , प्रावृडम भोदवत प्रोल्ल्सद विग्रहम् |
वान्यया मालया शोभितोर: स्थलम् , लोहितान्घिद्वयम् वारिजाक्षं भजे || ७ ||

कुन्चितै: कुन्तलैः भाजमानाननं , रत्नमौलिं लसत्कुण्डलं गण्डयो: |
हारकेयूरकं कङ्कणम् प्रोज्ज्वलम् , किङ्किणी मञ्जुलं श्यामलं तं भजे || ८ ||

अच्युताष्टकं यः पठेदिष्ट्दं , प्रेमतः प्रत्यहं पुरुष: संस्पृम् |
वृत्तितः सुन्दरं कर्तृ विश्वम्भर: , तस्य वश्यो हरिर्जायते सत्वरम् || ९ ||


|| इति श्री आदि शङ्कराचार्य विरचितं अच्युताष्टकं संपूर्णम् ||  

इसे भी पढ़ें-

एक टिप्पणी भेजें

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

और नया पुराने

Recent Posts