मधुराष्टकं स्तोत्र || madhurashtkam stotra

|| मधुराष्टकं ||
krishna stotram adharam madhuram
जय जय श्री राधे !!!

अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरं |
हृदयं मधुरं गमनं मधुरं , मधुराधिपते रखिलं मधुरं || १ ||

वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं , मधुराधिपते रखिलं मधुरं || २ ||

वेणुर्मधुरो रेणुर्मधुर: , पाणिर्मधुर: पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं , मधुराधिपते रखिलं मधुरं || ३ ||

गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं , मधुराधिपते रखिलं मधुरं || ४ ||

करणं मधुरं तरणं मधुरं , हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं , मधुराधिपते रखिलं मधुरं || ५ ||

गुञ्जा मधुरा माला , यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं , मधुराधिपते रखिलं मधुरं || ६ ||

गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपते रखिलं मधुरं || ७ ||

गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं , मधुराधिपते रखिलं मधुरं || ८ ||

|| इति श्रीमद् वल्लभाचार्य विरचितं मधुराष्टकं संपूर्णम् ||  


1 टिप्पणियाँ

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

  1. जय जय श्री कृष्ण, भगवान श्री कृष्ण की परमप्रिय स्तुति है मधुराष्टकं

    जवाब देंहटाएं
और नया पुराने

Recent Posts