संकल्प || SANKALP

poojan sankalp

|| संकल्प ||

यजमान अपने दायें हाथ में कुश, पुष्प, अक्षत, द्रव्य आदि लेकर संकल्प करे



ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद भगवतो महापुरुषस्य विष्णो:राज्ञया प्रवर्त मानस्य अद्यश्री ब्रह्मणोन्हि द्वितीयपरार्धे

 विष्णुपदे श्री स्वेतवाराह कल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे जंबूद्वीपे भूर्लोके 

भारतवर्षे भरतखण्डे आर्यावर्तैकदेशे अमुक क्षेत्रे, प्रजापति क्षेत्रे बुधावतारे अमुक संवत्सरे, अमुकायने , अमुक

 ऋतौ , अमुक मासे, अमुक पक्षे, अमुकतिथौ , अमुकवासरे, अमुकनक्षत्रे, अमुक योगे, अमुककरणे, 

अमुकराशीस्थिते श्री सूर्ये, अमुकराशीस्थिते चन्द्रे, अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथा राशिस्थान 

स्थितेषु सत्सु एवं ग्रहगुणविशेषेण विशिष्टायां शुभपुण्यतिथौ अमुक्गोत्रोत्पन्नोहं अमुकशर्माहं सपत्निकोहं 

श्रुतिस्मृतिपुराणोक्तफल प्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यायुरा रोग्यैश्वर्याभि वृद्ध्यर्थमाधि भौतिकाधि 

दैविकाध्यात्मिक त्रिविध ताप शमनार्थं धर्मार्थकाममोक्ष फल प्राप्त्यर्थं अप्राप्त लक्ष्म्या: प्राप्त्यर्थं प्राप्त लक्ष्म्याः 

चिरकाल संरक्षणार्थम श्री परमेश्वर प्रीत्यर्थं अमुक कामना सिद्ध्यर्थं अमुकयज्ञ कर्म करिष्ये |


तादंगाविहितम गणेश पूजनपूर्वकं पुण्याहवाचनं मातृकापूजनं वसोर्धारापूजनं आयुष्यमन्त्रजप साङ्कल्पिक नांदिश्राद्धम्’ आचार्यादिवरणानि च करिष्ये |

1 टिप्पणियाँ

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

और नया पुराने

Recent Posts