सत्यनारायण पूजन षोडसो पचार || Satyanarayan Poojan Shodaso Pachar

सत्यनारायण पूजा शालिग्राम पर करना उत्तम माना गया है , यदि शालिग्राम उपलब्ध ना होतो कुश के भगवान् बना कर प्राण प्रतिष्ठा कर पूजन करना चाहिए | 

प्राण प्रतिष्ठा - जौ , तील लेकर निम्न मन्त्र से करें -

ॐ मनोजुतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञं मिमन्तनोत्वरिष्टं यज्ञ ग्वंग समिमं दधातु |
विश्वे देवा स इह मादायांतामों प्रतिष्ठ ||
फूल लेकर ध्यान करें -

ॐ ध्यायेत सत्यं गुणातीतं गुणत्रय समन्वितम् |
लोकनाथं त्रिलिकेशं पीतांबरधरं हरिं ||
इन्दीवरदलश्यामं शङ्ख चक्र गदाधरं |
गोविदं गोकुलानन्दं जगतः पितरंगुरुं ||

इदं ध्यान पुष्पं भगवते श्री सत्यनारयणाय नम: |

अवाहन् -
ॐ दामोदर समागच्छ लक्ष्म्या सह जगत्पते |
इमां मया कृताम् पूजां गृहाण सुरसत्तम ||
पुष्प आसन - 
ॐ नाना रत्न समायुक्तं कार्तस्वर विभूषितम |
आसनं देव देवेश गृहाण पुरुषोत्तम ||
जल से पाद्य - 
ॐ नारायण नमस्तेऽस्तु नरकार्णवतारक |
पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ||

इदं पाद्यं भगवते श्री सत्यनारयणाय नम: |

जल से अर्घ्य -
ॐ व्यक्ता व्यक्त स्वरूपाय हृषीक पतये नमः |
मया निवेदितो भक्त्या अर्ध्योयम् प्रतिगृह्यतां ||

इदं अर्घ्यं ॐ भगवते श्री सत्यनारयणाय नम: |

जल से आचमन -
  ॐ   मन्दाकिन्यां तु  यद् वारि सर्वपापहरं शुभं |
तदितिं कल्पितं देव सम्यगाचम्यतां त्वया ||

इदम आचमनीयं ॐ भगवते श्री सत्यनारयणाय नम: |

जल से स्नान - 
ॐ गंगा च यमुने चैव नर्मदा च सरस्वती |
तीर्थानां पावनं तोयम् स्नानार्थं प्रतिगृह्यताम् ||

इदं स्नानीयं जलं ॐ भगवते श्री सत्यनारयणाय नम: |

पञ्चामृत स्नान -
ॐ अनाथनाथ सर्वज्ञ गीर्वाण परिपूजित |
स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम ||

इदं पञ्चामृत स्नानं ॐ भगवते श्री सत्यनारयणाय नम: |

शुद्ध जल से स्नान -
परमानन्दतोयाब्धौ निमग्नतब् मूत्तये |
साङ्गोपाङ्ग मिदं स्नानं कल्पयामि प्रसीद में ||

इदं शुद्धोदकं ॐ भगवते श्री सत्यनारयणाय नम: |

पीला वस्त्र -
ॐ पीताम्बरं शुभं देव सर्व कामार्थ सिद्धये |
मयानिवेदितं भक्त्या गृहाण सुरसत्तम ||

इदं पीतवस्त्रं वृहस्पतिदैवतं ॐ भगवते श्री सत्यनारयणाय नम: |

यज्ञोपवीत- 
 ॐ दामोदर नमस्तेस्तु त्राहिमाम भव सागरात् |
ब्रह्म सूत्रं सोत्तरीयं गृहाण सुरसत्तम ||

इमे यज्ञोपवीते ॐ भगवते श्री सत्यनारयणाय नम: |

एक आचमनी जल छोड़ दें - 
इदं आचमनीयं ॐ भगवते श्री सत्यनारयणाय नम: |

श्री खण्ड चन्दनं -
श्री खण्डचन्दनं दिव्यं गन्धाढयं सुमनोहरं |
विलेपनं सुर श्रेष्ठ चन्दनं प्रतिगृह्यताम् ||

इदं श्रीखण्डचन्दनं ॐ भगवते श्री सत्यनारयणाय नम: |
जौ, तील -
ॐ तीला यवा: सुरश्रेष्ठा: कम्बूजाश्च सुशोभना: |
वासुदेव जगन्नाथ प्रीत्यर्थं स्वीकरू प्रभो ||

एते यवतीला: ॐ भगवते श्री सत्यनारयणाय नम: |

पुष्प - 
ॐ सुगन्धीनि सुपुष्पाणि देशकालोद्भवानि च |
मयानीतानि पूजार्थं प्रीत्या स्वीकुरु प्रभो ||

एतानि पुष्पाणि ॐ भगवते श्री सत्यनारयणाय नम: |

पुष्पमाला - 
ॐ नानापुष्प विचित्राढयां पुष्पमाला सुशोभनाम् |
प्रयच्छामि च देवेश गृहाण परमेश्वर ||

इदं पुष्पमाल्यम ॐ भगवते श्री सत्यनारयणाय नम: |

तुलसी दल -
ॐ तुलसी हेमरूपां च रत्न रूपां च मंजरीम् |
भव मोक्षप्रदां तुभ्य अर्च्यामि हरिप्रियाम् ||

एतानि तुलसि दलानि ॐ भगवते श्री सत्यनारयणाय नम: |
दुर्वा -
एतानि दूर्वा दलानि ॐ भगवते श्री सत्यनारयणाय नम: |

जल से आचमन -
ॐ कर्पूर वासितं तोयम् मन्दाकिन्या: समाहृतम् |
आचम्यतां महाभाग दत्तं हि भक्तितः ||

इदं आचमनीयं जलं ॐ भगवते श्री सत्यनारयणाय नम: |
धूप -
 ॐ वनस्पति रसो दिव्यो गन्धाढ्य: सुमनोहर: |
आघ्रेय: सर्व देवानां धूपोयं प्रति गृह्यतां ||

एष धूप: ॐ भगवते श्री सत्यनारयणाय नम: |
दीप -
ॐ आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया |
दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ||

एष दीप: ॐ भगवते श्री सत्यनारयणाय नम: |
नैवेद्य -
ॐ नैवेद्यं गृह्यतां देव भक्ति में चा चलां कुरू |
ईप्सितं च वरं देहि परत्र च परंगितम् ||

एतानि नानाविध-नैवेद्यानि ॐ भगवते श्री सत्यनारयणाय नम: |

अपुन्ग नैवेद्य -
ॐ त्वदीयम् वस्तु गोविन्द तुभ्यमेव समर्पितम् |
गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ||

इदं अपुंग नैवेद्यं ॐ भगवते श्री सत्यनारयणाय नम: | 

प्रिथकंनानि ( चौरठ ) -
ॐ कदली गुड संमिश्रमाम तण्डूल संयुतम् |
शर्करादि समायुक्तं नैवेद्यं प्रतिगृह्यताम् ||

एतानि पृथकन्नानि ॐ भगवते श्री सत्यनारयणाय नम: |
फल - 
ॐ फलान्यमृत कल्पानि स्थापितानि पुरतस्तव |
तेन मे सफलावाप्ति र्भवेजन्मनि जन्मनि ||

एतानि नानाविध फलानि ॐ भगवते श्री सत्यनारयणाय नम: |


जल से आचमन -
ॐ सर्वपापहरं दिव्यं गाङ्गेयं निर्मलं जलम् |
दत्तमाचमनीयं ते गृहाण पुरुषोत्तम ||

इदमाचमनीयम् जलं भगवते श्री सत्यनारायणाय नमः |

ताम्बूल - 
ॐ पूगिफलं महद्दिव्यं नागवल्लीदलैर्युतम् |
कर्पूरादि समायुक्तं ताम्बूलं प्रतिगृह्यताम् ||

एतानि ताम्बूलानि ॐ भगवते श्री सत्यनारायणाय नमः |

द्रव्य दक्षिणा- 
ॐ काञ्चन रजतो पेतं नानारत्नसमन्वितम् |
भूषनार्थं च देवेश गृहाण जगती पते ||

इदं भूषनार्थं द्रव्यं ॐ भगवते श्री सत्यनारायणाय नम: |

फूल लेकर प्रार्थना करें -
ॐ अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् |
हृषीकेशं जगन्नाथं वागीशं वरदायकं ||
गुणत्रयं गुणातीतं गोविन्दं गरुडध्वजम् |
जनार्दनं जनानन्दं  जानकीवल्लभं जयम् ||
प्रणमामि सदा सत्य - नारायणमत: परम् |
दूर्गमे विषमे घोरे शत्रुभिः परिपीडिते ||
विविधापत्सु दुष्टेषु तथानेष्वपि यद् भयम् |
नामान्येतानि संकीर्त्य ईप्सितं फलमाप्नुयात् ||
सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् |
लीलया च ततो विश्वम् येन तस्मै नमो नम: ||

एष पुष्पाञ्जलि: ॐ साङ्ग्सायुध सवाहन सपरिवार भगवते श्री सत्यनारायणाय नम: ||


सत्यनारायण पूजन  के पश्चात गौरीशंकर पूजन  करें-






एक टिप्पणी भेजें

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

और नया पुराने

Recent Posts